B 538-44 Pañcamīstavarāja
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 538/44
Title: Pañcamīstavarāja
Dimensions: 25.5 x 11.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/249
Remarks:
Reel No. B 538-44 Inventory No. 42728
Reel No.: B 538/44
Title Pañcamīstavarāja
Remarks ascribed to the Rudrayāmalatantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.5 x 11.5 cm
Folios 10
Lines per Folio 9
Foliation figures on the verso ; in the lower right-hand margin under the word rāma and in the upper left-hand margin
Place of Deposit NAK
Accession No. 1/249
Manuscript Features
Fol. 10v/r is in reverse order.
Excerpts
Beginning
śrīgaṇeśāya ⟨n⟩namaḥ ||
oṁ asya śrīpaṃcamīstavarājamaṃtrasya dakṣiṇāmūrttir ṛṣir anuṣtup chaṃdaḥ śrīmantripurasuṃdarī devatā śrīṁ bījaṁ hrīṁ śaktiḥ mama caturvidhapuruṣārthasiddhyarthaṃ jape viniyogaḥ ||
mūlena ṣaḍaṃgaṃ kṛtvā
guruṃ gaṇapatiṃ durgāṃ vaṭu[[kaṃ]] śivam acyutaṃ
brahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ vaṃde vibhūtaye || 1 || (fol. 1v1–3)
End
ākāśe suprakāśe sakalaguṇamayīṃ suṃdarīṃ raktanetrāṃ
nityāṃ padmāsanasthāṃ taruṇaravinibhāṃ raktacaṃdraprabhā[ṃ] bhā(!)ṃ ||
ātmānaṃ sarvabhāvaiḥ sakalaguṇyutāṃ sarvadā yo hi paśyet
sākṣād devaḥ śivo vā madanadahanakṛt khecaro jāyate saḥ || 175 || (fol. 10r5–7)
Colophon
iti śrīrudrayāmalamahātaṃtre śivaśaktisaṃvāde paṃcamīstavarājaḥ samāptaḥ || ||
yad akṣara[ṃ] pada[ṃ] bhraṣṭaṃ mātrāhīnaṃ ca yad bhavet ||
tat sarvaṃ kṣamyatāṃ devi prasīda parameśvari || 1 ||
bhūmau skhalitapādānāṃ bhūmir evāvalaṃbanaṃ ||
tvayi jātāparādhānāṃ tvam eva śaraṇaṃ śive || 2 ||
yad atra pāṭhe jagadaṃbike mayā
visargaviṃdvakṣarahīnam īritaṃ ||
tad astu saṃpūrṇaphalaṃ prasādataḥ
saṃkalpasiddhis tu sadaiva jāyatāṃ || 3 || ||
śubham astu || ||
śrīr astu || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 10r7–10v4)
Microfilm Details
Reel No. B 538/44
Date of Filming 07-11-1973
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 11-05-2009
Bibliography